किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव।तेनैव रूपेण चतुर्भुजेनसहस्रबाहो भव विश्वमूर्ते।।11.46।।